Artwork

Contenu fourni par Venkata Ramanan. Tout le contenu du podcast, y compris les épisodes, les graphiques et les descriptions de podcast, est téléchargé et fourni directement par Venkata Ramanan ou son partenaire de plateforme de podcast. Si vous pensez que quelqu'un utilise votre œuvre protégée sans votre autorisation, vous pouvez suivre le processus décrit ici https://fr.player.fm/legal.
Player FM - Application Podcast
Mettez-vous hors ligne avec l'application Player FM !

Lakshmi Astothra

4:40
 
Partager
 

Manage episode 372037031 series 3266006
Contenu fourni par Venkata Ramanan. Tout le contenu du podcast, y compris les épisodes, les graphiques et les descriptions de podcast, est téléchargé et fourni directement par Venkata Ramanan ou son partenaire de plateforme de podcast. Si vous pensez que quelqu'un utilise votre œuvre protégée sans votre autorisation, vous pouvez suivre le processus décrit ici https://fr.player.fm/legal.
dēvyuvācha dēvadēva! mahādēva! trikālajña! mahēśvara! karuṇākara dēvēśa! bhaktānugrahakāraka! ॥ aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥ īśvara uvācha dēvi! sādhu mahābhāgē mahābhāgya pradāyakam । sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥ sarvadāridrya śamanaṃ śravaṇādbhukti muktidam । rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥ durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam । padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥ samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam । kimatra bahunōktēna dēvī pratyakṣadāyakam ॥ tava prītyādya vakṣyāmi samāhitamanāśśṛṇu । aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥ klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī । aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥ dhyānaṃ vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām । bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥ sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē । bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥ ōṃ prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām । śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥ vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām । dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥ aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm । namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥ anugrahapradāṃ buddhi-managhāṃ harivallabhām । aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥ namāmi dharmanilayāṃ karuṇāṃ lōkamātaram । padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥ padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām । padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥ puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām । namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥ chaturbhujāṃ chandrarūpā-mindirā-minduśītalām । āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥ vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm । prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥ bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm । vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥ dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām । nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥ śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām । namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥ viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām । dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥ navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām । trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥ lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm । dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥ śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām । tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥ mātarnamāmi! kamalē! kamalāyatākṣi! śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ! kṣīrōdajē kamala kōmala garbhagauri! lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥ trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ । dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ । dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥ bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam । aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥ dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥ bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt । prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē । paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥ iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ
  continue reading

238 episodes

Artwork

Lakshmi Astothra

Hinduism History Practices Mantras

0-10 subscribers

published

iconPartager
 
Manage episode 372037031 series 3266006
Contenu fourni par Venkata Ramanan. Tout le contenu du podcast, y compris les épisodes, les graphiques et les descriptions de podcast, est téléchargé et fourni directement par Venkata Ramanan ou son partenaire de plateforme de podcast. Si vous pensez que quelqu'un utilise votre œuvre protégée sans votre autorisation, vous pouvez suivre le processus décrit ici https://fr.player.fm/legal.
dēvyuvācha dēvadēva! mahādēva! trikālajña! mahēśvara! karuṇākara dēvēśa! bhaktānugrahakāraka! ॥ aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥ īśvara uvācha dēvi! sādhu mahābhāgē mahābhāgya pradāyakam । sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥ sarvadāridrya śamanaṃ śravaṇādbhukti muktidam । rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥ durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam । padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥ samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam । kimatra bahunōktēna dēvī pratyakṣadāyakam ॥ tava prītyādya vakṣyāmi samāhitamanāśśṛṇu । aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥ klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī । aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥ dhyānaṃ vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām । bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥ sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē । bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥ ōṃ prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām । śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥ vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām । dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥ aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm । namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥ anugrahapradāṃ buddhi-managhāṃ harivallabhām । aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥ namāmi dharmanilayāṃ karuṇāṃ lōkamātaram । padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥ padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām । padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥ puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām । namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥ chaturbhujāṃ chandrarūpā-mindirā-minduśītalām । āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥ vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm । prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥ bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm । vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥ dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām । nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥ śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām । namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥ viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām । dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥ navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām । trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥ lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm । dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥ śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām । tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥ mātarnamāmi! kamalē! kamalāyatākṣi! śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ! kṣīrōdajē kamala kōmala garbhagauri! lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥ trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ । dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ । dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥ bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam । aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥ dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥ bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt । prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē । paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥ iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ
  continue reading

238 episodes

همه قسمت ها

×
 
Loading …

Bienvenue sur Lecteur FM!

Lecteur FM recherche sur Internet des podcasts de haute qualité que vous pourrez apprécier dès maintenant. C'est la meilleure application de podcast et fonctionne sur Android, iPhone et le Web. Inscrivez-vous pour synchroniser les abonnements sur tous les appareils.

 

Guide de référence rapide